|| SNATASYA SUTRA:
स्नातस्या स्तुति||
To download this sutra click HERE
JAIN PRATIKRAMAN SUTRA : प्रतिक्रमण सूत्र SNATASYA STUTI LYRICS WITH MEANINGS ENGLISH,HINDI AND GUJRATI:
स्नातस्या सूत्र : SNATASYA SUTRA
|| स्नातस्या सूत्र ||
स्नातस्या-प्रतिमस्य मेरुशिखरे शच्या विभोः शैशवे;
रूपालोकन-विस्मया-हृतरस-भ्रान्त्या-भ्रमच्चक्षुषा.
उन्मृष्टं नयनप्रभा-धवलितं क्षीरोदका-शंकया,
वक्त्रं यस्य पुनः पुनः स जयति श्रीवर्द्धमानो जिनः. .1.
हंसां-साहत-पद्मरेणु-कपिश-क्षीरार्ण-वाम्भो-भृतैः;
कुम्भै-रप्सरसां पयोधर-भर-प्रस्पर्द्धिभिः काञ्चनैः.
येषां मन्दर-रत्नशैल-शिखरे जन्माभिषेकः कृतः;
सर्वैः सर्व-सुरा-सुरेश्वर-गणैस्तेषां नतोहं क्रमान्. .2.
अर्हद्वक्त्र-प्रसूतं गणधर-रचितं द्वादशाङ्गं विशालं;
चित्रं बह्वर्थ-युक्तं मुनिगण-वृषभैर्धारितं बुद्धिमद्भिः.
मोक्षाग्र-द्वारभूतं व्रत-चरण-फलं ज्ञेयभाव-प्रदीपं;
भक्त्या नित्यं प्रपद्ये-श्रुतमह-मखिलं सर्व-लोकैक-सारम्. .3.
निष्पङ्क-व्योम-नील-द्युति-मलस-दृशं बालचन्द्राभ-दंष्ट्रं;
मत्तं घण्टा-रवेण प्रसृत-मदजलं पूरयन्तं समन्तात्.
आरूढो दिव्यनागं विचरति गगने कामदः कामरूपी;
यक्षः सर्वानुभूतिर्दिशतु मम सदा सर्व-कार्येषु सिद्धिम्. .4.
रूपालोकन-विस्मया-हृतरस-भ्रान्त्या-भ्रमच्चक्षुषा.
उन्मृष्टं नयनप्रभा-धवलितं क्षीरोदका-शंकया,
वक्त्रं यस्य पुनः पुनः स जयति श्रीवर्द्धमानो जिनः. .1.
हंसां-साहत-पद्मरेणु-कपिश-क्षीरार्ण-वाम्भो-भृतैः;
कुम्भै-रप्सरसां पयोधर-भर-प्रस्पर्द्धिभिः काञ्चनैः.
येषां मन्दर-रत्नशैल-शिखरे जन्माभिषेकः कृतः;
सर्वैः सर्व-सुरा-सुरेश्वर-गणैस्तेषां नतोहं क्रमान्. .2.
अर्हद्वक्त्र-प्रसूतं गणधर-रचितं द्वादशाङ्गं विशालं;
चित्रं बह्वर्थ-युक्तं मुनिगण-वृषभैर्धारितं बुद्धिमद्भिः.
मोक्षाग्र-द्वारभूतं व्रत-चरण-फलं ज्ञेयभाव-प्रदीपं;
भक्त्या नित्यं प्रपद्ये-श्रुतमह-मखिलं सर्व-लोकैक-सारम्. .3.
निष्पङ्क-व्योम-नील-द्युति-मलस-दृशं बालचन्द्राभ-दंष्ट्रं;
मत्तं घण्टा-रवेण प्रसृत-मदजलं पूरयन्तं समन्तात्.
आरूढो दिव्यनागं विचरति गगने कामदः कामरूपी;
यक्षः सर्वानुभूतिर्दिशतु मम सदा सर्व-कार्येषु सिद्धिम्. .4.
IF YOU ARE INTERESTED IN LIST OF ALL THE SONGS TO DOWNLOAD JUST CLICK THE BELOW
HIGHLIGHTED BUTTON TO DOWNLOAD FROM GOOGLE DRIVE
to download itHIGHLIGHTED BUTTON TO DOWNLOAD FROM GOOGLE DRIVE
JAINAM JAYATI SHASHNAM