Showing posts with label स्नातस्या स्तुति. Show all posts
Showing posts with label स्नातस्या स्तुति. Show all posts

Saturday, September 21, 2019

SNATASYA STUTI स्नातस्या स्तुति JAIN LYRICS

|| SNATASYA SUTRA: 
स्नातस्या स्तुति||
To download this sutra click HERE
JAIN PRATIKRAMAN SUTRA : प्रतिक्रमण सूत्र SNATASYA STUTI  LYRICS WITH MEANINGS ENGLISH,HINDI AND GUJRATI:
स्नातस्या सूत्र : SNATASYA SUTRA

|| स्नातस्या सूत्र ||


स्नातस्या-प्रतिमस्य मेरुशिखरे शच्या विभोः शैशवे; 
रूपालोकन-विस्मया-हृतरस-भ्रान्त्या-भ्रमच्चक्षुषा. 
उन्मृष्टं नयनप्रभा-धवलितं क्षीरोदका-शंकया, 
वक्त्रं यस्य पुनः पुनः स जयति श्रीवर्द्धमानो जिनः. .1. 

हंसां-साहत-पद्मरेणु-कपिश-क्षीरार्ण-वाम्भो-भृतैः; 
कुम्भै-रप्सरसां पयोधर-भर-प्रस्पर्द्धिभिः काञ्चनैः. 
येषां मन्दर-रत्नशैल-शिखरे जन्माभिषेकः कृतः; 
सर्वैः सर्व-सुरा-सुरेश्वर-गणैस्तेषां नतोहं क्रमान्. .2. 

अर्हद्वक्त्र-प्रसूतं गणधर-रचितं द्वादशाङ्गं विशालं; 
चित्रं बह्वर्थ-युक्तं मुनिगण-वृषभैर्धारितं बुद्धिमद्भिः. 
मोक्षाग्र-द्वारभूतं व्रत-चरण-फलं ज्ञेयभाव-प्रदीपं; 
भक्त्या नित्यं प्रपद्ये-श्रुतमह-मखिलं सर्व-लोकैक-सारम्. .3. 

निष्पङ्क-व्योम-नील-द्युति-मलस-दृशं बालचन्द्राभ-दंष्ट्रं; 
मत्तं घण्टा-रवेण प्रसृत-मदजलं पूरयन्तं समन्तात्. 
आरूढो दिव्यनागं विचरति गगने कामदः कामरूपी; 
यक्षः सर्वानुभूतिर्दिशतु मम सदा सर्व-कार्येषु सिद्धिम्. .4.




IF YOU ARE INTERESTED IN LIST OF ALL THE SONGS TO DOWNLOAD  JUST CLICK THE BELOW
 HIGHLIGHTED BUTTON TO DOWNLOAD FROM GOOGLE DRIVE
Note : Click HERE to download from google drive and click on the song or down arrow 
to download it

JAINAM JAYATI SHASHNAM