Monday, October 24, 2022

Vitrag Stotra JAIN stotra वीतराग स्तोत्र Kalikal Sarvagya Hemchandracharya

|| Vitrag Stotra:  वीतराग स्तोत्र ||


Kalikal Sarvajna Acharya Dev Shrimad Vijay Hemchandracharya Ji 
JAIN PRATIKRAMAN SUTRA : प्रतिक्रमण सूत्र VITRAG STOTAR LYRICS WITH MEANINGS in ENGLISH,HINDI AND GUJRATI:
सकलार्हत् सूत्र : SHAKRASTAV SUTRA

A very good book with pratikraman sutra with meaning can be accessed and downloaded form here
Kindly look into this

|| वीतराग स्तोत्र||

पूज्य आचार्य श्री Kalikal Sarvajna Acharya Dev Shrimad Vijay Hemchandracharya Ji 

Word by word meaning of the stotra is there in the below pdf which can be downloaded 

Below is a sample record for reference
Vitrag Stotra,Vitraag sutra,vitraag stotra, jain vitrag stotra,vitrag stotra meaning, vitraag stotra lyrics,Vitrag stotra by PP Hemchandracharya Ji,Kalikal Sarvajna Acharya Dev Shrimad Vijay Hemchandracharya Ji,यः परात्मा  परं ज्योति:,He is the Supreme Soul, the Supreme Light,
यः परात्मा  परं ज्योति:, परम: परमेष्ठीनाम् ।
आदित्यवर्णं तमसः, परस्तादामनन्ति यम् ॥१॥
BELOW PDF HAS WORD BY WORD MEANING of SHREE वर्धमान शक्रस्तव

You can download this pdf from here

प्रथम प्रकाश:

यः परात्मा  परं ज्योति:, परम: परमेष्ठीनाम् ।
आदित्यवर्णं तमसः, परस्तादामनन्ति यम् ॥१॥
 
सर्वे येनोदमूल्यन्त, समूला: क्लेशपादपा: ।
मूर्ध्ना यस्मै नमस्यन्ति, सुरासुरनरेश्र्वराः ।।२।।
 
प्रावर्तन्त यतो विद्या:, पुरुषार्थप्रसाधिकाः ।
यस्य ज्ञानं भवभ्दावि, भूतभावावभासकृत् ॥३॥
 
यस्मिन्विज्ञानमानन्दं, ब्रह्म चैकातमतां गतम् ।
स श्रध्देयः स च ध्येयः, प्रपद्ये शरणं च तम् ॥४॥
 
तेनस्यां नाथवाँस्तस्मै, स्पृहयेयं समाहित: ।
तत: कृतार्थो भूयासं, भवेयं तस्यकिङ्करः ॥५॥
 
तत्र स्तोत्रेण कुर्यां च, पवित्रां स्वां सरस्वतीम् ।
इदं हि भवकान्तारे, जन्मिनां जन्मनः फलम् ॥६॥
 
क्वाऽहं पशोरपि पशु-र्वीतरागस्तवः क्वच ? ।
उत्तितीर्षुररण्यानीं, पद्भ्यां पङ्गुरिवास्म्यतः ॥७॥
 
तथापि श्रध्दामुग्धोऽहं, नोपालभ्यः स्खलन्नपि ।
विश्रृंङ्खलापि वाग्वृत्तिः, श्रध्दानस्य शोभते ।।८।।
 
श्रीहेमचन्द्रप्रभवाद्-वीतरागस्तवादितः ।
कुमारपालभूपालः, प्राप्नोतु फलमीप्सितम् ॥९॥
 
द्वितीय प्रकाश:
 
प्रियङ्गुस्फटिकस्वर्ण-पद्मरागाञ्जनप्रभः ।
प्रभो ! तवाधौतशुचिः, कायः कमिव नाक्षिपेत् ?  ॥१॥
 
मन्दारदामवन्नित्य-मवासितसुगन्धिनि ।
तवाङ्गे भृङ्गतां यान्ति, नेत्राणि सुरयोषिताम् ॥२॥
 
दिव्यामृतरसास्वाद-पोषप्रतिहता इव ।
समाविशन्ति ते नाथ !, नाङ्गे रोगोरगव्रजाः ॥३॥
 
त्वय्यादर्शतलालीन-प्रतिमाप्रतिरूपके ।
क्षरत्स्वेदविलीनत्व-कथाऽपि वपुषः कुतः ? ॥४॥
 
न केवलं रागमुक्तं, वीतराग ! मनस्तव ।
वपु: स्थितं रक्तमपि, क्षीरधारासहोदरम् ॥५॥
 
जगद् विलक्षणं किं वा, तवान्यद्वक्तूमीश्महे ?।
यदविस्त्रमबीभत्सं, शुभ्रं मांसमपि प्रभो ! ॥६॥
 
जलस्थलसमुभ्दूताः, संत्यज्य सुमन: स्त्रज: ।
तव नि:व्श्राससौरभ्य-मनुयान्ति मधुव्रताः ॥७॥
 
लोकोत्तरचमत्कार-करी तव भवस्थिति: ।
यतो नाहारनीहारौ, गौचरश्र्चर्मचक्षुषाम् ॥८॥
 
तृतीय प्रकाश:
 
सर्वाभिमुख्यतो नाथ !, तीर्थकृन्नामकर्मजात् ।
सर्वथा सम्मुखीनस्त्व-मानन्दयसि यत्प्रजाः ॥१॥
 
यद्योजनप्रमाणेऽपि, धर्मदेशनसद्मनि ।
संमान्ति कोटिशस्तिर्यग्नृदेवाः सपरिच्छदाः ॥२॥
 
तेषामेव स्वस्वभाषा-परिणाममनोहरम् ।
अप्येकरूपं वचनं, यत्ते धर्मावबोधकृत् ॥३॥
 
साऽग्रेपि योजनशते, पूर्वोत्पन्ना गदाम्बुदाः ।
यदञ्जसा विलीयन्ते, त्वद् विहारानिलोर्मिभिः ॥४॥
 
नाविर्भवन्ति यभ्दूमौ, मूषका: शलभा: शुका: ।
क्षणेन क्षितिपक्षिप्ता, अनीतय इवेतयः ।।५।।
 
स्त्रीक्षेत्रपद्रादिभवो, यद् वैराग्निः प्रशाम्यति ।
त्वत् कृपापुष्कररावर्त-वर्षादिव भुवस्तले ॥६॥
 
त्वत् प्रभावे भुवि भ्राम्य-त्यशिवोच्छेदडिण्डिमे ।
सम्भवन्ति न यन्नाथ ?, मारयो भुवनारयः ॥७॥
 
कामवर्षणि लोकानां, त्वयि विश्र्वैकवत्सले ।
अतिवृष्टिरवृष्टिर्वा, भवेद्यन्नोपतापकृत् ॥८॥
 
स्वराष्ट्र-परराष्ट्रेभ्यो, यत् क्षुद्रोपद्रवा द्रुतम् ।
विद्रवन्ति त्वत् प्रभावात्, सिंहनादादिव द्विपाः ॥९॥
 
यत् क्षीयते च दुर्भिक्षं, क्षितौ विहरति त्वयि ।
सर्वाद्भुतप्रभावाढये, जङ्गमे कल्पपादपे ॥१०॥
 
यन्मूर्ध्न: पश्र्चिमे भागे, जितमार्त्तण्डमण्डलम् ।
माभूद्वपुर्दुरालोक-मितीवोत्पिण्डितं महः ॥११॥
 
स एष योगसाम्राज्य-महिमा विश्र्वविश्रुतः ।।
कर्मक्षयोत्थो भगवन् !, कस्य नाश्र्चर्यकारणम् ? ॥१२॥
 
अनन्तकालप्रचित-मनन्तमपि सर्वथा ।
त्वत्तो नान्यः कर्मकक्ष-मुन्मूलयति मूलत: ||१३॥
 
तथोपाये प्रवृत्तस्त्वं, क्रियासमभिहारतः ।
यथानिच्छन्नुपेयस्य, परां श्रियमाशिश्रियः ।।१४।।
 
मैत्रीपवित्रपात्राय, मुदितामोदशालिने ।
कृपोपेक्षाप्रतीक्षाय, तुभ्यं योगात्मने नमः ॥१५॥
 
चतुर्थ प्रकाश:
 
मिथ्यादृशां युगान्तार्कः, सुदृशाममृताञ्जनम् ।
तिलकं तीर्थकृल्लक्ष्म्याः , पुरश्र्चत्र्कं तवैधते ।|१||
 
एकोऽयमेव जगति, स्वामीत्याख्यातमुच्छ्रिता ।
उच्चैरिन्द्रध्वजव्याजात्, तर्जनी जंभविद्विषा ॥२॥
 
 
यत्र पादौ पदं धत्त-स्तव तत्र सुरासुराः ।
किरन्ति पङ्कजव्याजा-च्छ्रियं पङ्कजवासिनीम् ॥३॥
 
दानशीलतपोभाव-भेदाद् धर्म चतुर्विधम् ।
मन्ये युगपदाख्यातुं, चतुर्वक्त्रोऽभवद्भवान् ॥४॥
 
त्वयि दोषत्रयात् त्रातुं, प्रवृत्ते भुवनत्रयीम् ।
प्राकारत्रितयं चत्र्कु-स्त्रयोऽपि त्रिदिवौकसः ॥४॥
 
अधोमुखा: कण्टका: स्यु-र्धात्र्यां विहरतस्तव ।
भवेयुः सम्मुखीनाः किं, तामसास्तिग्मरोचिषः ? ॥६॥ 
 
केशरोमनखश्मश्रु, तवावस्थितमित्ययम् ।
बाह्योऽपि योगमहिमा, नाप्तस्तीर्थङ्करैः परैः ।।७।।
 
शब्दरूपरसस्पर्श-गन्धाख्याः पञ्च गोचराः ।
भजन्ति प्रातिकूल्यं न, त्वदग्रे तार्किका इव ॥८॥
 
त्वत्पादावृतवः सर्वे, युगपत्पर्युपासते |
आकालकृतकन्दर्प-साहय्यकभयादिव ॥९॥
 
सुगन्ध्युदकवर्षेण, दिव्यपुष्पोत्करेण च ।
भवित्वत्पादसंस्पर्शां, पूजयन्ति भुवं सुरा: ॥१०॥
 
जगत्प्रतीक्ष्य ! त्वां यान्ति, पक्षिणोऽपि प्रदक्षिणम् ।
का गतिर्महतां तेषां, त्वयि ये वामवृत्तयः ? ॥११॥
 
पञ्चेन्द्रियाणां दौः शील्यं, क्व भवेद् भवदन्तिके ?।
एकेन्द्रियोऽपि यन्मुञ्चत्यनिलः प्रतिकूलताम् ॥१२॥
 
मूर्ध्ना नमन्ति तरवस्त्वन्माहात्म्यचमत्कृताः ।
तत् कृतार्थ शिरस्तेषां, व्यर्थं मिथ्यादृशां पुनः ॥१३॥ 
 
जघन्यतः कोटिसङ्ख्यास्त्वां सेवन्ते सुरासुरा: ।
भाग्यसंभारलभ्येऽर्थे, न मन्दा अप्युदासते ॥१४॥
 
पंचम प्रकाशः
 
गायन्निवालिविरुतै-र्नृत्यन्निव चलैर्दलै: ।
त्वद्गुणैरिव रक्तोऽसौ , मोदते चैत्यपादपः ॥१॥
 
आयोजनं सुमनसो-ऽधस्तान्निक्षिप्तबन्धनाः ।
जानुदघ्नीः सुमनसो, देशनोर्व्यां किरन्ति ते ॥२॥
 
मालवकैशिकीमुख्य-ग्रामरागपवित्रितः ।
तव दिव्यो ध्वनिः पीतो, हर्षोद्ग्रीवैर्मृगैरपि ॥३॥
 
तवेन्दुधामधवला, चकास्ति चमरावली ।
हंसालिरिव वक्त्राब्ज-परिचर्यापरायणा ॥४॥
 
मृगेन्द्रासनमारूढे, त्वयि तन्वति देशनाम् ।
श्रोतुं मृगाः समायान्ति, मृगेन्द्रमिव सेवितुम् ॥५॥
 
भाषां चयैः परिवृतो, ज्योत्स्नाभिरिव चन्द्रमा: ।
चकोराणामिव दृशां, ददासि परमां मुदम् ॥६॥
 
दुन्दुभिर्विश्र्वविश्र्वेश, पुरो व्योम्नि प्रतिध्वनन् ।
जगत्याप्तेषु ते प्राज्यं, साम्राज्यमिव शंसति ॥I७॥
 
तवोर्ध्वमूर्ध्वं पुण्यर्द्धि-क्रमसब्रह्मचारिणी ।
छत्रत्रयी त्रिभुवन-प्रभुत्वप्रौढिशंसिनी ॥८॥
 
एतां चमत्कारकरीं, प्रातिहार्यश्रियं तव ।
चित्रीयन्ते न के दृष्ट्वा, नाथ ! मिथ्यादृशोऽपि हि ॥९॥
 
पष्ठ प्रकाश:
 
लावण्यपुण्यवपुषि, त्वयि नेत्रामृताञ्जने ।
माध्यस्थ्यमपि द्वौः स्थ्याय, किं पुनर्द्वेषविप्लवः ? ॥१॥
 
तवापि प्रतिपक्षोऽस्ति, सोऽपि कोपादिविप्लुतः ।
अनया किंवदन्त्यापि, किं जीवन्ति विवेकिनः ? ॥२॥
 
विपक्षस्ते विरक्तश्र्चेत्, स त्वमेवाथ रागवान् ।
न विपक्षो विपक्षः किं, खद्योतो द्युतिमालिन: ? ॥३॥
 
स्पृह्यन्ति त्वद्योगाय, यत्तेऽपि लवसत्तमाः ।
योगमुद्रादरिद्राणां, परेषां तत् कथैव का ? ॥४॥
 
त्वां प्रपद्यामहे नाथं, त्वां स्तुमस्त्वामुपास्महे ।
त्वत्तो हि न परस्त्राता, किं ब्रूमः ? किमु कुर्महे ? ॥५॥
 
स्वयं मिलीमसाचारै:, प्रतारणपरै: परै: ।
वंच्यते जगदप्येतत्, कस्य पूत्कुर्म हे पुरः ? ॥६॥
 
नित्यमुक्ताञ्जगज्जन्म-क्षेमक्षयकृतोद्यमान् ।
वन्ध्यास्तनन्धयप्रायान्, को देवांश्र्चेतनः श्रयेत् ॥७॥
 
कृतार्था जठरोपस्थ-दु:स्थितैरपि देवतै: ।
भवादृशान्निह्ववते, हा हा ? देवास्तिकाः परे ।I८॥.
 
खपुष्पप्रायमुत्प्रेक्ष्य, किञ्चिन्मानं प्रकल्प्य च ।
संमान्ति देहे गेहे वा, न गेहेनर्दिन: परे: ॥९॥
 
कामरागस्नेहरागा-वीषत्करनिवारणौ ।
दृष्टिरागस्तु पापीयान्, दुरुच्छेदः सतामपि ॥१०॥
 
प्रसन्नमास्यं मध्यस्थे, दृशौ लोकम्पृणं वचः ।
इति प्रीतिपदे बाढं, मूढास्त्वय्यप्युदासते ॥११॥
 
तिष्ठेढ्वायुर्द्रवेदद्रि-र्ज्वलेज्जलमपि क्वचित्।
तथापि ग्रस्तो रागाद्यै-र्नाप्तो भवितुमर्हति ॥१२॥
 
सप्तम प्रकाश:
 
धर्माधर्मौ विना नाङ्गं, विनाङ्गेन मुखं कुत: ? ।
मुखाद् विना न वक्तृत्वं, तच्छस्तार: परे कथम् ? ॥१॥
 
अदेहस्य जगत्सर्गे, प्रवृत्तिरपि नोचिता ।
न च प्रयोजनं किंचित्, स्वातन्त्र्यान्न पराज्ञया ? ॥२।।।
 
क्रीडाया चेत् प्रवर्तेत, रागवान् स्यात् कुमारवत् ।
कृपयाऽथ सृजेत्तर्हि, सुख्येव सकलं सृजेत् ॥३॥
 
दु:खदौर्गत्यदुर्योनि-जन्मादिक्लेशविह्वलम् ।
जनं तू सृजतस्तस्य, कृपालोः का कृपालुता ? 
 
कर्मापेक्षः स चेतर्हि, न स्वतन्त्रोऽस्मदादिवत् ।
कर्मजन्ये च वैचिन्ये, किमनेन शिखण्डिना ? २u
 
अथस्वभावतो वृत्ति-रवितर्कया महेशितुः ।
परिक्षकाणां तर्ह्येष, परीक्षाक्षेपडिण्डिमः ॥६॥
 
सर्वभावेषु कर्तृत्वं, ज्ञातृत्वं यदि सम्मतम् ।
मतं नः सन्ति सर्वज्ञा, मुक्ताः कायभृतोऽपि च ॥७||
 
सृष्टिवादकुहेवाक-मुन्मुच्येत्यप्रमाणकम् ।।
त्वच्छासने रमन्ते ते, येषां नाथ ! प्रसीदसि ॥८||
 
अष्टम प्रकाश:
 
सत्त्वस्यैकान्तनित्यत्वे, कृतनाशाकृतागमौ ।
स्यातामेकान्तनाशेऽपि, कृतनाशाकृतागमौ ॥१॥
 
आत्मन्येकान्तनित्ये स्यान्न भोग: सुख-दु:खयो: |
एकान्तानित्यरूपेऽपि, न भोग: सुख-दु:खयो ||२||
 
पुण्य-पापे बन्ध-मोक्षौ, न नित्यैकान्तदर्शने ।
पुण्य-पापे बन्ध-मोक्षौ, नाऽनित्यैकान्तदर्शने ॥३॥
 
क्रमाऽक्रमाभ्यां नित्यानां, युज्यतेऽर्थक्रिया न हि ।
एकान्तक्षणिकत्वेऽपि, युज्यतेऽर्थक्रिया न हि ॥४॥
 
यदा तु नित्यानित्यत्व-रूपता वस्तुनो भवेत् ।
यथात्थ भगवन्नैव, तदा दोषोऽस्ति कश्र्चन ||५||
 
गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् ।
द्वयात्मनि न दोषोऽस्ति, गुडनागरभेषजे ।।६।।
 
द्वयं विरुद्धं नैकत्राऽ-सत्प्रमाणप्रसिद्धितः ।।
विरुद्धवर्णयोगो हि, दृष्टे मेचकवस्तुषु ।।७॥
 
विज्ञानस्यैकमाकारं, नानाकारकरम्बितम् ।
इच्छंस्तथागतः प्राज्ञो, नानेकान्तं प्रतिक्षिपेत् ||८||
 
चित्रमेकमनेकं च, रूपं प्रामाणिकं वदन् ।
योगो वैशेषिको वापि, नाऽनेकान्तं प्रतिक्षिपेत् ।।९।। 
 
इच्छप्रधानं सत्त्वाद्यी-र्विरुद्धैगुम्फितं गुणै:।
सांख्य: संख्यावतां मुख्यो, नाऽनेकान्तं प्रतिक्षिपेत ||९०||
 
 विमतिः सम्मतिर्वापि, चार्वाकस्य न मृग्यते |
परलोकात्ममोक्षेषु, यस्य मुह्यति शेमुषी ॥११॥
 
तेनोत्पादव्ययस्थेम-सम्भिन्न गोरसादिवत् ।
त्वदुपज्ञं कृतधियः, प्रपन्ना वस्तु वस्तुसत् ॥१२॥
 
नवम प्रकाश
 
यत्राल्पेनापि कालेन, त्वद्भक्तेः फलमाप्यते ।
कलिकालः स एकोऽस्तु, कृतं कृतयुगादिभि: ||१॥
 
सुषमातो दु:षमायां, कृपा फलवती तव ।
मेरुतो मरुभूमौ हि, श्र्लाध्या कल्पतरोः स्थितिः ॥२॥
 
श्राद्ध: श्रोता सुधीर्वक्ता, युज्येयातां यदीश ! तत् ।
त्वच्छासनस्य साम्राज्यमेकच्छत्रं कलावपि ||३||
 
युगान्तरेऽपि चेन्नाथ !, भवन्त्युच्छृङ्खला: खला: ।
वृथैव तर्हि कुप्याम:, कलये वामकेलये ॥४॥
 
कल्याणासिद्धयै साधियान्, कलिरेव कषोपलः ।।
विनाग्निं गन्धमहिमा, काकतुण्डस्य नैधते ।५॥
 
निशि दीपोऽम्बुधौ द्वीपं, मरौ शाखी हिमे शिखी ।
कलौ दुरापः प्राप्तोऽयं, त्वत्पादाब्जरजः कण: ।।६।।
 
युगान्तरेषु भ्रान्तोऽस्मि, त्वद्दर्शनविनाकृत:
नमोऽस्तु कलये यत्र, त्वद् दर्शनमजायत ।।७।।
 
बहुदोषो दोषहीनात्, त्वतः कलिरशोभत ।
विषयुक्तो विषहरात्, फणीन्द्र इव रत्नतः ॥८॥
 
दशम प्रकाश:
 
मत्त्प्रसत्तेस्त्वत्प्रसादस्त्वत्प्रसादादियं पुनः ।
इत्यन्योन्याश्रयंभिन्धि, प्रसीद भगवन् ! मयि ॥१॥
 
निरीक्षितुं रुपलक्ष्मीं, सहस्राक्षोऽपि न क्षमः।
स्वामिन् ! सहस्रजिह्वोऽपि, शक्तो वत्क्तुं न ते गुणान् ॥२||
 
संशयान् नाथ ! हरसेऽनुत्तरस्वर्गिणामपि ।
अत: परोऽपि किं कोऽपि, गुण: स्तुत्योऽस्ति वस्तुत ? ॥३॥
 
इदं विरुद्धं श्रद्धात्तां, कथमश्रद्धानकः ?।।
आनन्दसुखसक्तिश्र्च, विरक्तिश्र्च समं त्वयि ||४||
 
नाथेयं घटयमानापि, दुर्घटा घटतां कथम् ? ।
उपेक्षा सर्वसत्त्वेषु, परमा चोपकारिता ।५॥
 
द्वयं विरुद्ध भगवंस्तव नान्यस्य कस्यचित् ।
निर्ग्रन्थता परा या च, या चोच्चैश्र्चक्रवर्त्तिता ||६||
 
नारका अपि मोदन्ते, यस्य कल्याणपर्वसु ।
पवित्रं तस्य चारित्रं, को वा वर्णयितुं क्षम: ? ||७||
 
शमोऽभुतोऽद्भुतं रूपं, सर्वात्मसु कृपाद्भुता।
सर्वाद्भुतनिधीशाय, तुभ्यं भगवते नम: ॥८॥ 
 
एकादश प्रकाश:
 
निघ्नन्परीषहचमू-मुपसर्गान् प्रतिक्षिपन् ।
प्राप्तोऽसि शमसौहित्यं, महतां कापि वैदुषी ॥१॥
 
अरक्तो भुक्तवान् मुक्ति-मद्विष्टोहतवान्द्विषः ।
अहो ! महात्मनां कोऽपि, महिमा लोकदुर्लभः ? ॥२॥
 
सर्वथा निर्जिगीषेण, भीतभीतेन चागसः ।
त्वया जगत्त्रयं जिग्ये, महतां काऽपि चातुरी ॥३॥
 
दत्तं न किञ्चित् कस्मैचिन्नात्तं किञ्चित्कुतश्र्चन ।
प्रभुत्वं ते तथाप्येतत्कला कापि विपश्र्चिताम् ॥४॥
 
 यद् देहस्यापि दानेन, सुकृतं नार्जितं परैः ।
उदासीनस्य तन्नाथ ?, पादपीठे तवालुठत् ॥५॥
 
रागादिषु नृशंसेन, सर्वात्मसु कृपालुना ।
भीमकान्तगुणेनोच्चैः, साम्राज्यं साधितं त्वया ॥६॥
 
सर्वे सर्वात्मनाऽन्येषु, दोषास्त्वयि पुनर्गुणाः ।
स्तुतिस्तवेयं चेन्मिथ्या, तत्प्रमाणं सभासद: ॥७॥
 
महीयसामपि महान्, महनीयो महात्मनाम् ।
अहो ! मे स्तुवतः स्वामी, स्तुतेर्गोचरमागमत् ॥८॥
 
द्वादश प्रकाश:
 
पट्वभ्यासादरै: पू़र्वं, तथा वैराग्यमाहर: ।
यथेह जन्मन्याजन्म, तत् सात्मीभावमागमत् ॥१॥ 
 
दु:खहेतुषु वैराग्यं, न तथा नाथ ! निस्तुषम् ।
मोक्षोपायप्रवीणस्य, यथा ते सुखहेतुषु ॥२॥
 
विवेकशाणैर्वैराग्यशास्त्रं शांत त्वया तथा ।
यथा मोक्षेऽपि तत्साक्षा-दकुण्ठितपराक्रमम् ॥३॥
 
यदा मरुन्नरेन्द्रश्रीस्त्वया नाथोपभुज्यते।
यत्र तत्र रतिर्नाम, विरक्तत्वं तदापि ते ॥४॥
 
नित्यं विरक्तः कामेभ्यो, यदा योगं प्रपद्यसे ।
अलमेभिरिति प्राज्यं, तदा वैराग्यमस्ति ते ॥५॥
 
सुखे दु:खे भवे मोक्षे, यदौदासीन्यमीशिषे ।
तदा वैराग्यमेवेति, कुत्र नासि विरागवान् ? ॥६॥
 
दु:खगर्भे मोहगर्भे, वैराग्य निष्ठिता: परे ।
ज्ञानगर्भं तु वैराग्यं, त्वय्येकायनतां गतम् ॥७॥
 
औदासीन्येऽपि सततं, विश्वविश्वोपकारिणे ।
नमो वैराग्यनिघ्नाय, तायिने परमात्मने ॥८॥
  
त्रयोदश प्रकाश:
 
अनाहूत सहायस्त्वं, त्वमकारणवत्सलः ।
अनभ्यर्थितसाधुस्त्वं, त्वं सम्बन्ध बान्धवः ॥१॥
 
अनक्तस्निग्धमनस-ममृजोज्ज्वलवाक्पथम् ।
अधौतामलशीलं त्वां, शरण्यं शरणं श्रये ॥२॥
 
अचण्डवीरवृत्तिना, शमिना शमवर्त्तिना ।
त्वया काममकुट्यन्त, कुटिलाः कर्मकण्टकाः ॥३॥
 
अभवाय महेशायाऽगदाय नरकच्छिदे ।
अराजसाय ब्रह्मणे, कस्मैचिद् भवते नमः ॥४॥
 
अनुक्षितफलोदग्रादनिपातगरीयसः ।।
असङ्कल्पितकल्पद्रोरत्वत्तः फलमवाप्नुयाम् ॥५॥
 
असङ्गस्य जनेशस्य, निर्ममस्य कृपात्मनः ।
मध्यस्थस्य जगत्त्रातुरनङ्कस्तेऽस्मि किङ्करः ॥६॥
 
अगोपिते रत्ननिधाववृते, कल्पपादपे ।
अचिन्त्ये चिन्तारत्ने च, त्वय्यात्माऽयं मयार्पित: ॥७॥
 
फलानुध्यानवन्ध्योऽहं, फलमात्रतनुर्भवान् ।
प्रसीद यत्कृत्यविधौ, किङ्कर्तव्यजडे मयि ॥८॥
 
चतुर्दश प्रकाशः
 
मनोवचःकायचेष्टाः, कष्टाः संहृत्य सर्वथा ।
श्र्लथत्वेनैव भवता, मन:शल्यं वियोजितम् ॥१॥
 
संयतानि न चाक्षाणि, नैवोच्छृङ्खलितानि च ।।
इति सम्यक् प्रतिपदा, त्वयेन्द्रिय जयः कृतः ॥२॥
 
योगस्याऽष्टाङ्गता नूनं, प्रपञ्चः कथमन्यथा ? ।
आबालभावतोऽप्येष, तव सात्म्यमुपेयिवान् ॥३॥
 
विषयेषु विरागस्ते, चिरं सहचरेष्वपि ।
योगे सात्म्यमद्दष्टेऽपि, स्वामिन्निदमलौकिकम् ॥४॥ 
 
तथा परे न रज्यन्त, उपकारपरे परे ।
यथाऽपकारिणी भवानहो ! सर्वमलौकिकम्  ॥५॥ 
 
हिंसका अप्युपकृता, आश्रिता अप्युपेक्षिताः ।
इदं चित्रं चरित्रं ते, के वा पर्यनुयुञ्जताम् ? ॥६॥
 
तथा समाधौ परमे, त्वयात्मा विनिवेशित:।।
सुखी दु:ख्यस्मि नास्मीति, यथा न प्रतिपन्नवान् ॥७॥
 
ध्याता ध्येयं तथा ध्यानं, त्रयमेकात्मतां गतम् ।
इति ते योगमाहात्म्यं, कथं श्रद्धीयतां परैः ? ॥८॥
 
पञ्चदश प्रकाश:
 
जगज्जैत्रा गुणास्त्रातरन्ये तावत् तवासताम् ।
उदात्तशान्तया जिग्ये, मुद्रयैव जगत्त्रयी ॥१॥
 
मेरुस्तृणीकृतो मोहात्-पयोधिर्गोष्पदीकृतः ।
गरिष्ठेभ्यो गरिष्ठो यैः, पाप्मभिस्त्वमपोषितः ॥२॥
 
च्युतश्र्चिन्तामणिः पाणे स्तेषां लब्धा सुधा मुधा ।
यैस्ते शासनसर्वस्वमज्ञानैर्नात्मसात्कृतम् ॥३॥
 
यस्त्वय्यपि दधौ द्दष्टिमुल्मुकाकारधारिणीम् ।
तमाशुशुक्षणिः साक्षादालप्यालमिदं हि वा ॥४॥
 
त्वच्छासनस्य साम्यं ये, मन्यन्ते शासनान्तरै: ।
विषेण तुल्यं पीयूषं, तेषां हन्त ! हतात्मनाम् ॥५॥
 
अनेडमूका भूयासुस्ते येषां त्वयि मत्सर:।
शुभोदकार्य वैकल्यमपि पापेषु कर्मसु ॥६॥
 
तेभ्यो नमोऽञ्जलिरयं, तेषां तान् समुपास्महे |
त्वच्छासनामृतरसैर्यैरात्माऽसिच्यतान्वहम् ॥७॥
 
भुवे तस्यै नमो यस्यां, तव पादनवांशवः ।
चिरं चूडामणीयन्ते, ब्रूमहे किमतः परम् ? ॥८॥
 
जन्मवानस्मि धन्योऽस्मि, कृतकृत्योऽस्मि यन्मुहु: ।
जातोऽस्मि त्वद्गुणग्रामरामणीयकलम्पटः ॥९॥
 
षोडशः प्रकाशः
 
त्वन्मतामृतपानोत्था, इतः शमरसोर्मयः ।।
पराणयन्ति मां नाथ !, परमानन्दसम्पदम् १।
 
इतश्र्चानादिसंस्कार-मूर्च्छितो मूर्च्छयत्यलम् ।
रागोरगविषावेगो, हताश: करवाणि किम् ? ॥२॥
 
रागाहिगरलाघ्रातोऽकार्षं यत्कर्मवैशसम् ।
तद् वक्तुमप्यशक्तोऽस्मि, धिग्मे प्रच्छन्नप्रापताम् ? ॥३॥
 
क्षणं सक्तः क्षणं मुक्तः, क्षणं त्र्कुद्धः क्षणं क्षमी ।
मोहाद्यैः क्रीडयैवाऽहं, कारितः कपिचापलम् ॥४॥
 
प्राप्यापि तव सम्बोधिं, मनोवाक्कायकर्मजैः ।
दुश्र्चेष्टितैर्मया नाथ !, शिरसि ज्वालितोऽनलः ॥५॥
 
त्वय्यपि त्रातरि त्रातर्यन्मोहादिमलिम्लुचैः
रत्नत्रयं मे ह्रियते, हताशो हा ! हतोऽस्मि तत् ॥६॥
 
भ्रान्तस्तीर्थानि द्दष्टस्त्व, मयैकस्तेषु तारकः ।
तत् तवाङघ्रौ विलग्नोऽस्मि, नाथ ! तारय तारय ॥७॥
 
भवत्प्रसादेनैवाह-मयतीं प्रापितो भुवम् ।
औदासीन्येन नेदानीं, तव युक्तमुपेक्षितुम्  ॥८॥
 
ज्ञाता तात ! त्वमेवैकस्त्वत्तो नान्यः कृपापरः ।
नान्यो मत्त: कृपापात्रमेधि यत्कृत्यकर्मठः ॥९॥
 
सप्तदश प्रकाश:
 
स्वकृतं दुष्कृतं गर्हन्, सुकृतं चाऽनुमोदयन् ।
नाथ ! त्वच्चरणौ यामि, शरणं शरणोज्झितः ॥१॥
 
मनोवाक्कायजे पापे, कृतानुमतिकारितैः ।
मिथ्या मे दुष्कृतं भूयाद्पुनः क्रिययान्वितम् ॥२॥
 
यत् कृतं सुकृतं किञ्चिद्, रत्नत्रितयगोचरम् ।
तत्सर्वमनुमन्येऽहं, मार्गमात्रानुसार्यपि ॥३॥
 
सर्वेषामर्हदादीनां, यो योऽर्हत्त्वादिको गुणः ।।
अनुमोदयामि तं तं, सर्वं तेषां महात्मनाम् ॥४॥
 
त्वां त्वत्फलभूतान् सिद्धांस्त्वच्छासनरतान् मुनीन् ।
त्वच्छासनं च शरणं, प्रतिपन्नोऽस्मि भावत: ॥५॥
 
क्षमयामि सर्वान् सत्त्वान्, सर्वे क्षाम्यन्तु ते मयि ।
मैत्र्यस्तु तेषु सर्वेषु, त्वदेकशरणस्य मे ॥६॥
 
एकोऽहं नास्ति मे कश्र्चिन् न चाहमपि कस्यचित् ।
त्वदङ्घ्रशरणस्थस्य, मम दैन्यं न किञ्चन ॥७॥
 
यावन्नाप्नोमि पदवीं, परां त्वदनुभावजाम् ।
तावन्मयि शरण्यत्वं, मा मुंच शरणं श्रिते ॥८॥
 
अष्टादश: प्रकाश:
 
न परं नाम मृढ्वेव, कठोरमपि किञ्चन ।
विशेषज्ञाय विज्ञप्यं, स्वामिने स्वान्तशुद्धये ॥१॥
  
न पक्षिपशुसिंहादि-वाहनासीनविग्रहः ।
न नेत्र-गात्र-वक्त्रादि-विकार विकृताकृति:॥ २॥
 
 न शूलचापचक्रादि-शस्त्राङ्करपल्लव: ।
नाङ्गनाकमनीयाङ्गपरिष्वङ्गपरायणः ॥३॥
 
न गर्हणीयचरित-प्रकम्पितमहाजनः ।।
न प्रकोपप्रसादादि-विडम्बितनरामरः ॥४॥
 
न जगज्जननस्थेम-विनाशविहितादरः ।
न लास्यहास्यगीतादि-विप्लवोपप्लुतस्थितिः ॥५॥
 
तदेवं सर्व देवेभ्यः, सर्वथा त्वं विलक्षणः ।
देवत्वेन प्रतिष्ठाप्यः, कथं नाम परीक्षकैः ? ॥६॥
 
अनुश्रोतः सरत्पूर्ण-तृणकाष्ठादियुक्तिमत् ।
प्रतिश्रोतः श्रयद्वस्तु, कया युक्त्या प्रतीयताम् ? ॥७॥
 
अथवाऽलं मन्दबुद्धि-परीक्षकपरीक्षणैः ।
ममापि कृतमेतेन, वैयात्येन जगत्प्रभो ! ॥८॥
 
यदेव सर्वसंसारि-जन्तुरूपविलक्षणम् ।
परीक्षन्तां कृतधियस्तदेव तव लक्षणम् ॥९॥
 
क्रोधलोभभयाक्रान्तं , जगदस्माद्विलक्षणः ।
न गोचरो मृदुधियां, वीतराग ! कथञ्चन ॥१०॥
 
एकोनविंशतिः प्रकाशः
 
तव चेतसि वर्तेऽह-मिति वार्त्ताऽपि दुर्लभा ।
मच्चित्ते वर्तसे चेत्त्व-मलमन्येन केनचित् ॥१॥
 
निगृह्य कोपतः कांश्र्चित्, कांश्र्चित्तुष्टयाऽनुगृह्य च ।
प्रतार्यन्ते मृदुधिय: प्रलम्भन परै: परै: ॥२॥
 
अप्रसन्नात् कथं प्राप्यं, फलमेतदसङ्गतम् ।
चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः ॥३॥
 
वीतराग ! सपर्यात-स्तवाज्ञापालनं परम् ।
आज्ञाऽऽराद्धा विराद्धा च, शिवाय च भवाय च ॥४॥
 
आकालमियमाज्ञा ते, हेयोपादेयगोचरा ।
आश्रव: सर्वथा हेय, उपादेयश्र्च संवर: ॥५॥
 
आश्रवो भवहेतुः स्यात्, संवरो मोक्षकारणम् ।
इतीयमार्हतीमुष्टि-रन्यदस्या: प्रपञ्चनम् ॥६॥
 
इत्याज्ञाराधनपरा, अनन्ता: परिनिर्वृता: ।
निर्वान्ति चान्ये क्वचन, निर्वास्यन्ति तथापरे ॥७॥
 
हित्वा प्रसादनादैन्य-मेकयैव त्वदाज्ञया
सर्वथैव विमुच्यन्ते, जन्मिनः कर्मपञ्चरात् ॥८॥
 
विंशतिम प्रकाशः
 
पादपीठलुठन् मूर्ध्नि, मयि पादरजस्तव ।
चिरं निवसतां पुण्य-परमाणुकणोपमम् ॥१॥
 
मद्द्दशौ त्वन्मुखासक्ते, हर्षबाष्पजलोर्मिभिः ।।
अप्रेक्ष्यप्रेक्षणोद्भूतं, क्षणात् क्षालयतां मलम् ॥२॥
 
त्वत् पुरो लुठनैर्भूयान्, मद् भालस्य तपस्विनः ।
कृतासेव्यप्रणामस्य, प्रायश्र्चित्तं किणावलिः ॥३॥
 
मम त्वद् दर्शनोद्भूता-श्र्चिरं रोमञ्चकण्टकाः ।
नुदन्तां चिरकालोत्था-मसद् दर्शनवासनाम् ॥४॥

त्वद् वक्त्रकान्तिज्योत्स्नासु, निपीतासु सुधास्विव।
मदीयैर्लोचनाम्भोजैः, प्राप्यतां निर्निमेषता ॥५॥
 
त्वदास्यलासिनी नेत्रे, त्वदुपास्तिकरौ करौ ।
त्वद् गुणश्रोतृणी श्रोत्रे, भूयास्तां सर्वदा मम ॥६॥
 
कुण्ठाऽपि यदि सोत्कण्ठा, त्वद्गुणग्रहणं प्रति ।
ममैषा भारती तर्हि, स्वस्त्येतस्यै किमन्ययाः ॥७॥
 
तव प्रेष्योऽस्मि दासोऽस्मि, सेवकोऽस्म्यस्मि किङ्करः
ओमिति प्रतिपद्यस्व, नाथ ! नातः परं ब्रुवे ॥८॥
 
श्रीहेमचन्द्रप्रभवाद्, वीतरागस्तवादितः ।
कुमारपालभूपालः, प्राप्नोतु फलमीप्सितम् ॥९॥



This Blog is sponsored by :
मातुश्री पवनिदेवी अमीचंदजी खाटेड़ संघवी || राजस्थान : करडा
MATUSHREE PAVANIDEVI AMICHANDJI KHATED SANGHVI 

JAINAM JAYATI SHASHNAM

IF YOU ARE INTERESTED IN LIST OF ALL THE SONGS TO DOWNLOAD  JUST CLICK THE BELOW
 HIGHLIGHTED BUTTON TO DOWNLOAD FROM GOOGLE DRIVE
Note : Click HERE to download from google drive and click on the song or down arrow 
to download it

JAINAM JAYATI SHASHNAM

Saturday, October 15, 2022

Vardhman Shakrastav JAIN stotra वर्धमान शक्रस्तव

|| SHAKRASTAV SUTRA: 
वर्धमान शक्रस्तव ||
To download this sutra with PP Acharya's voice click HERE.
Listen to the the audio file

To download this sutra with music click HERE.
JAIN PRATIKRAMAN SUTRA : प्रतिक्रमण सूत्र SHAKRASTAV LYRICS WITH MEANINGS in ENGLISH,HINDI AND GUJRATI:
सकलार्हत् सूत्र : SHAKRASTAV SUTRA

A very good book with pratikraman sutra with meaning can be accessed and downloaded form here
Kindly look into this

Vardhaman Shakrastav,वर्धमान शक्रस्तव,jain shatrastav sutra,jain shatrastav stotra,शक्रस्तव,Siddhasen diwakar,jayatu jayatu,om namo bahgwate,jain vardhaman shakrastava sutra lyrics,jain shakrastava sutra meaning,meaning of Shakrastava stotra,
Vardhman Shakrastav JAIN stotra  वर्धमान शक्रस्तव


You can download this pdf from here


BELOW PDF HAS WORD BY WORD MEANING of SHREE वर्धमान शक्रस्तव

You can download this pdf from here

|| वर्धमान शक्रस्तव सूत्र ||

पूज्य आचार्य श्री विजय सिद्धसेन-दिवाकर सूरि विरचित
श्री वर्धमान-शक्रस्तव (Vardhaman Shakrastav)
कृतज्ञताके छे वाक्यो
जयतु जयतु नित्यं श्री वीतराग ।।
जयतु जयतु नित्यं श्री वर्धमान शक्रस्तव।। जयतु जयतु नित्यं श्री शकेन्द्र महाराजा।। जयतु जयतु नित्यं श्री सिद्धसेन दिवाकर सूरी।। जयतु जयतु नित्यं श्री श्रुतवाणी॥

Vardhaman Shakrastav,वर्धमान शक्रस्तव,jain shatrastav sutra,jain shatrastav stotra,शक्रस्तव,Siddhasen diwakar,jayatu jayatu,om namo bahgwate,jain vardhaman shakrastava sutra lyrics,jain shakrastava sutra meaning,meaning of Shakrastava stotra,
Vardhman Shakrastav JAIN stotra  वर्धमान शक्रस्तव

Vardhaman Shakrastav,वर्धमान शक्रस्तव,jain shatrastav sutra,jain shatrastav stotra,शक्रस्तव,Siddhasen diwakar,jayatu jayatu,om namo bahgwate,jain vardhaman shakrastava sutra lyrics,jain shakrastava sutra meaning,meaning of Shakrastava stotra,
Meaning of Vardhman Shakrastav

Vardhaman Shakrastav,वर्धमान शक्रस्तव,jain shatrastav sutra,jain shatrastav stotra,शक्रस्तव,Siddhasen diwakar,jayatu jayatu,om namo bahgwate,jain vardhaman shakrastava sutra lyrics,jain shakrastava sutra meaning,meaning of Shakrastava stotra,
Meaning of वर्धमान शक्रस्तव

Vardhaman Shakrastav,वर्धमान शक्रस्तव,jain shatrastav sutra,jain shatrastav stotra,शक्रस्तव,Siddhasen diwakar,jayatu jayatu,om namo bahgwate,jain vardhaman shakrastava sutra lyrics,jain shakrastava sutra meaning,meaning of Shakrastava stotra,
Vardhman Shakrastav JAIN stotra  वर्धमान शक्रस्तव

Vardhaman Shakrastav,वर्धमान शक्रस्तव,jain shatrastav sutra,jain shatrastav stotra,शक्रस्तव,Siddhasen diwakar,jayatu jayatu,om namo bahgwate,jain vardhaman shakrastava sutra lyrics,jain shakrastava sutra meaning,meaning of Shakrastava stotra,
Siddhasen diwakar

Vardhaman Shakrastav,वर्धमान शक्रस्तव,jain shatrastav sutra,jain shatrastav stotra,शक्रस्तव,Siddhasen diwakar,jayatu jayatu,om namo bahgwate,jain vardhaman shakrastava sutra lyrics,jain shakrastava sutra meaning,meaning of Shakrastava stotra,
श्री वर्धमान-शक्रस्तव

Vardhaman Shakrastav,वर्धमान शक्रस्तव,jain shatrastav sutra,jain shatrastav stotra,शक्रस्तव,Siddhasen diwakar,jayatu jayatu,om namo bahgwate,jain vardhaman shakrastava sutra lyrics,jain shakrastava sutra meaning,meaning of Shakrastava stotra,
jayatu jayatu,om namo bahgwate

Below video has proper wordings however for pronounciation refer to the mp3 in this video.


|| Shakrastav SUTRA||




|| Shakrastav SUTRA with meaning ||
STOTRA,SAKALARHAT SUTRA,सकलार्हत्,ENGLISH,JAIN SUTRA,LYRICS,hindi,JAIN LYRICS,सूत्र,BOL,SAKALARHAT SUTRA WITH MEANING,MEANING OF SAKALAHARTH SUTRA,सकलार्हत्
SAKALARHAT SUTRA

STOTRA,SAKALARHAT SUTRA,सकलार्हत्,ENGLISH,JAIN SUTRA,LYRICS,hindi,JAIN LYRICS,सूत्र,BOL,SAKALARHAT SUTRA WITH MEANING,MEANING OF SAKALAHARTH SUTRA,सकलार्हत्













|| SAKALARHAT SUTRA with meaning in hindi ||

Please note that the meaning in hindi is only having 26 gatha 

SAKALARHAT SUTRA with meaning in hindi,सकलार्हत्,ENGLISH,JAIN SUTRA,LYRICS,hindi,JAIN LYRICS,सूत्र,BOL,
सकलार्हत् STOTRA

sakalarhat sutra,sakalarhat sutra in hindi,SAKALARHAT SUTRA with meaning in hindi,सकलार्हत्,ENGLISH,JAIN SUTRA,LYRICS,hindi,JAIN LYRICS,सूत्र,BOL,
SAKALARHAT SUTRA सकलार्हत् STOTRA JAIN LYRICS

SAKALARHAT SUTRA 

SAKALARHAT SUTRA सकलार्हत् STOTRA JAIN LYRICS





















SAKALARHAT SUTRA सकलार्हत् STOTRA JAIN LYRICS
SAKALARHAT SUTRA सकलार्हत् STOTRA JAIN LYRICS




This Blog is sponsored by :
मातुश्री पवनिदेवी अमीचंदजी खाटेड़ संघवी || राजस्थान : करडा
MATUSHREE PAVANIDEVI AMICHANDJI KHATED SANGHVI 

JAINAM JAYATI SHASHNAM

IF YOU ARE INTERESTED IN LIST OF ALL THE SONGS TO DOWNLOAD  JUST CLICK THE BELOW
 HIGHLIGHTED BUTTON TO DOWNLOAD FROM GOOGLE DRIVE
Note : Click HERE to download from google drive and click on the song or down arrow 
to download it

JAINAM JAYATI SHASHNAM